अपराजिता स्तोत्रम् हिंदी और इंग्लिश में अर्थ सहित{PDF}

अपराजिता स्तोत्रम् – वनियोग ॐ अस्या: वैष्ण्व्या: पराया: अजिताया: महाविद्ध्या: वामदेव-ब्रहस्पतमार्कणडेया ॠषयः।गाय्त्रुश्धिगानुश्ठुब्ब्रेहती छंदासी। लक्ष्मी नृसिंहो देवता। ॐ क्लीं श्रीं हृीं …

Read more

आपदुन्मूलन दुर्गा स्तोत्रम् हिंदी और इंग्लिश{अर्थ सहित{PDF}

आपदुन्मूलन दुर्गा स्तोत्रम् – लक्ष्मीशे योगनिद्रां प्रभजति भुजगाधीशतल्पे सदर्पा-वुत्पन्नौ दानवौ तच्छ्रवणमलमयाङ्गौ मधुं कैटभं च । दृष्ट्वा भीतस्य धातुः स्तुतिभिरभिनुतां आशु …

Read more

विंध्यवासिनी स्तोत्रम् हिंदी और इंग्लिश{अर्थ सहित}PDF

विंध्यवासिनी स्तोत्रम् – निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डिनीम्।वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम्।।1। त्रिशूलरत्नधारिणीं धराविघातहारिणीम्।गृहे गृहे निवासिनीं भजामि विन्ध्यवासिनीम।।2।। दरिद्रदु:खहारिणीं सतां विभूतिकारिणीम्।वियोगशोकहारिणीं भजामि विन्ध्यवासिनीम्।।3।। …

Read more

श्री अंगारक स्तोत्रम् हिंदी और इंग्लिश में अर्थ सहित PDF

श्री अंगारक स्तोत्रम् – अंगारकः शक्तिधरो लोहितांगो धरासुतः।कुमारो मंगलो भौमो महाकायो धनप्रदः ॥१॥ ऋणहर्ता दृष्टिकर्ता रोगकृत् रोगनाशनः।विद्युत्प्रभो व्रणकरः कामदो धनहृत् …

Read more

अनादिकल्पेश्र्वर स्तोत्रम् |Anadi Kalpeshwar Stotra | PDF

अनादिकल्पेश्र्वर स्तोत्रम् – कर्पूरगौरो भुजगेन्द्रहारो गङ्गाधरो लोकहितावहः सः । सर्वेश्र्वरो देववरोऽप्यघोरो योऽनादिकल्पेश्र्वर एव सोऽसौ ॥ १ ॥ कैलासवासी गिरिजाविलासी श्मशानवासी …

Read more

Agney Stotra|आग्नेय स्तोत्र |PDF

आग्नेय स्तोत्र – अधुना गिरिजानन्द आञ्जनेयास्त्रमुत्तमम् । समन्त्रं सप्रयोगं च वद मे परमेश्वर ।।१।। ।।ईश्वर उवाच।। ब्रह्मास्त्रं स्तम्भकाधारि महाबलपराक्रम् । …

Read more